Original

कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा ।अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् ॥ १ ॥

Segmented

कृत्वा एवम् उदकम् तस्मै प्रस्थितौ राघवौ तदा अवेक्षन्तौ वने सीताम् पश्चिमाम् जग्मतुः दिशम्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
एवम् एवम् pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
प्रस्थितौ प्रस्था pos=va,g=m,c=1,n=d,f=part
राघवौ राघव pos=n,g=m,c=1,n=d
तदा तदा pos=i
अवेक्षन्तौ अवेक्ष् pos=va,g=m,c=2,n=d,f=part
वने वन pos=n,g=n,c=7,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
दिशम् दिश् pos=n,g=f,c=2,n=s