Original

किंनिमित्तोऽहरत्सीतां रावणस्तस्य किं मया ।अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥ ५ ॥

Segmented

किंनिमित्तो ऽहरत् सीताम् रावणस् तस्य किम् मया अपराद्धम् तु यम् दृष्ट्वा रावणेन हृता प्रिया

Analysis

Word Lemma Parse
किंनिमित्तो किंनिमित्त pos=a,g=m,c=1,n=s
ऽहरत् हृ pos=v,p=3,n=s,l=lan
सीताम् सीता pos=n,g=f,c=2,n=s
रावणस् रावण pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अपराद्धम् अपराध् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
यम् यद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रावणेन रावण pos=n,g=m,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
प्रिया प्रिय pos=a,g=f,c=1,n=s