Original

क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् ।ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ॥ ९ ॥

Segmented

क्रुद्धो रामः शरम् घोरम् संधाय धनुषि क्षुरम् ततः पर्वत-कूट-आभम् महाभागम् द्विज-उत्तमम्

Analysis

Word Lemma Parse
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
शरम् शर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
संधाय संधा pos=vi
धनुषि धनुस् pos=n,g=n,c=7,n=s
क्षुरम् क्षुर pos=n,g=m,c=2,n=s
ततः ततस् pos=i
पर्वत पर्वत pos=n,comp=y
कूट कूट pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
महाभागम् महाभाग pos=a,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s