Original

लोकस्वभाव एवैष ययातिर्नहुषात्मजः ।गतः शक्रेण सालोक्यमनयस्तं समस्पृशत् ॥ ७ ॥

Segmented

लोक-स्वभावः एव एष ययातिः नहुषात्मजः गतः शक्रेण सालोक्यम् अनयस् तम् समस्पृशत्

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
एव एव pos=i
एष एतद् pos=n,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
नहुषात्मजः नहुषात्मज pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
शक्रेण शक्र pos=n,g=m,c=3,n=s
सालोक्यम् सालोक्य pos=n,g=n,c=2,n=s
अनयस् अनय pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समस्पृशत् संस्पृश् pos=v,p=3,n=s,l=lan