Original

तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः ।राजा देवत्वमापन्नो भरतस्य यथा श्रुतम् ॥ ४ ॥

Segmented

तव च एव गुणैः बद्धस् त्वद्-वियोगात् महीपतिः राजा देव-त्वम् आपन्नो भरतस्य यथा श्रुतम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
बद्धस् बन्ध् pos=va,g=m,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
वियोगात् वियोग pos=n,g=m,c=5,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
भरतस्य भरत pos=n,g=m,c=6,n=s
यथा यथा pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part