Original

नैकस्य तु कृते लोकान्विनाशयितुमर्हसि ।युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः ॥ ९ ॥

Segmented

न एकस्य तु कृते लोकान् विनाशयितुम् अर्हसि युक्त-दण्डाः हि मृदवः प्रशान्ता वसुधा-अधिपाः

Analysis

Word Lemma Parse
pos=i
एकस्य एक pos=n,g=m,c=6,n=s
तु तु pos=i
कृते कृत pos=n,g=n,c=7,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
विनाशयितुम् विनाशय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
युक्त युज् pos=va,comp=y,f=part
दण्डाः दण्ड pos=n,g=m,c=1,n=p
हि हि pos=i
मृदवः मृदु pos=a,g=m,c=1,n=p
प्रशान्ता प्रशम् pos=va,g=m,c=1,n=p,f=part
वसुधा वसुधा pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p