Original

खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः ।देशो निवृत्तसंग्रामः सुघोरः पार्थिवात्मज ॥ ७ ॥

Segmented

खुर-नेमि-क्षतः च अयम् सिक्तो रुधिर-बिन्दुभिः देशो निवृत्त-संग्रामः सु घोरः पार्थिव-आत्मज

Analysis

Word Lemma Parse
खुर खुर pos=n,comp=y
नेमि नेमि pos=n,comp=y
क्षतः क्षन् pos=va,g=m,c=1,n=s,f=part
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सिक्तो सिच् pos=va,g=m,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
बिन्दुभिः बिन्दु pos=n,g=m,c=3,n=p
देशो देश pos=n,g=m,c=1,n=s
निवृत्त निवृत् pos=va,comp=y,f=part
संग्रामः संग्राम pos=n,g=m,c=1,n=s
सु सु pos=i
घोरः घोर pos=a,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s