Original

चन्द्रे लक्ष्णीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा ।एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः ॥ ५ ॥

Segmented

चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिः वायौ भुवि क्षमा एतच् च नियतम् सर्वम् त्वयि च अनुत्तमम् यशः

Analysis

Word Lemma Parse
चन्द्रे चन्द्र pos=n,g=m,c=7,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s
सूर्ये सूर्य pos=n,g=m,c=7,n=s
गतिः गति pos=n,g=f,c=1,n=s
वायौ वायु pos=n,g=m,c=7,n=s
भुवि भू pos=n,g=f,c=7,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
एतच् एतद् pos=n,g=n,c=1,n=s
pos=i
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s