Original

पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः ।न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ॥ ४ ॥

Segmented

पुरा भूत्वा मृदुः दान्तः सर्व-भूत-हिते रतः न क्रोध-वशम् आपन्नः प्रकृतिम् हातुम् अर्हसि

Analysis

Word Lemma Parse
पुरा पुरा pos=i
भूत्वा भू pos=vi
मृदुः मृदु pos=a,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
pos=i
क्रोध क्रोध pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
हातुम् हा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat