Original

अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः ।अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ॥ ३ ॥

Segmented

अदृष्ट-पूर्वम् संक्रुद्धम् दृष्ट्वा रामम् स लक्ष्मणः अब्रवीत् प्राञ्जलिः वाक्यम् मुखेन परिशुष्यता

Analysis

Word Lemma Parse
अदृष्ट अदृष्ट pos=a,comp=y
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मुखेन मुख pos=n,g=n,c=3,n=s
परिशुष्यता परिशुष् pos=va,g=n,c=3,n=s,f=part