Original

वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर्मुहुः ।हन्तुकामं पशुं रुद्रं क्रुद्धं दक्षक्रतौ यथा ॥ २ ॥

Segmented

वीक्षमाणम् धनुः सज्यम् निःश्वसन्तम् मुहुः मुहुः हन्तु-कामम् पशुम् रुद्रम् क्रुद्धम् दक्ष-क्रतौ यथा

Analysis

Word Lemma Parse
वीक्षमाणम् वीक्ष् pos=va,g=m,c=2,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
सज्यम् सज्य pos=a,g=n,c=2,n=s
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
हन्तु हन्तु pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
पशुम् पशु pos=n,g=m,c=2,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
दक्ष दक्ष pos=n,comp=y
क्रतौ क्रतु pos=n,g=m,c=7,n=s
यथा यथा pos=i