Original

शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र ।ततः समुत्सादय हेमपुङ्खैर्महेन्द्रवज्रप्रतिमैः शरौघैः ॥ १६ ॥

Segmented

शीलेन साम्ना विनयेन सीताम् न येन न प्राप्स्यसि चेन् नरेन्द्र ततः समुत्सादय हेम-पुङ्खैः महा-इन्द्र-वज्र-प्रतिमा शर-ओघैः

Analysis

Word Lemma Parse
शीलेन शील pos=n,g=n,c=3,n=s
साम्ना सामन् pos=n,g=n,c=3,n=s
विनयेन विनय pos=n,g=m,c=3,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
pos=i
येन यद् pos=n,g=m,c=3,n=s
pos=i
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
चेन् चेद् pos=i
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
ततः ततस् pos=i
समुत्सादय समुत्सादय् pos=v,p=2,n=s,l=lot
हेम हेमन् pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वज्र वज्र pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p