Original

न चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः ।कोसलेन्द्र ततः पश्चात्प्राप्तकालं करिष्यसि ॥ १५ ॥

Segmented

न चेत् साम्ना प्रदास्यन्ति पत्नीम् ते त्रिदश-ईश्वराः कोसल-इन्द्र ततः पश्चात् प्राप्त-कालम् करिष्यसि

Analysis

Word Lemma Parse
pos=i
चेत् चेद् pos=i
साम्ना सामन् pos=n,g=n,c=3,n=s
प्रदास्यन्ति प्रदा pos=v,p=3,n=p,l=lrt
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
त्रिदश त्रिदश pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
कोसल कोसल pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ततः ततस् pos=i
पश्चात् पश्चात् pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt