Original

समुद्रं च विचेष्यामः पर्वतांश्च वनानि च ।गुहाश्च विविधा घोरा नलिनीः पार्वतीश्च ह ॥ १३ ॥

Segmented

समुद्रम् च विचेष्यामः पर्वतांः च वनानि च गुहाः च विविधा घोरा नलिनीः पार्वतीः च ह

Analysis

Word Lemma Parse
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
pos=i
विचेष्यामः विचि pos=v,p=1,n=p,l=lrt
पर्वतांः पर्वत pos=n,g=m,c=2,n=p
pos=i
वनानि वन pos=n,g=n,c=2,n=p
pos=i
गुहाः गुहा pos=n,g=f,c=2,n=p
pos=i
विविधा विविध pos=a,g=f,c=2,n=p
घोरा घोर pos=a,g=f,c=2,n=p
नलिनीः नलिनी pos=n,g=f,c=2,n=p
पार्वतीः पार्वत pos=a,g=f,c=2,n=p
pos=i
pos=i