Original

येन राजन्हृता सीता तमन्वेषितुमर्हसि ।मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः ॥ १२ ॥

Segmented

येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि मद्-द्वितीयः धनुष्पाणिः सहायैः परम-ऋषिभिः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अन्वेषितुम् अन्विष् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मद् मद् pos=n,comp=y
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
सहायैः सहाय pos=n,g=m,c=3,n=p
परम परम pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p