Original

सरितः सागराः शैला देवगन्धर्वदानवाः ।नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः ॥ ११ ॥

Segmented

सरितः सागराः शैला देव-गन्धर्व-दानवाः न अलम् ते विप्रियम् कर्तुम् दीक्षितस्य इव साधवः

Analysis

Word Lemma Parse
सरितः सरित् pos=n,g=f,c=1,n=p
सागराः सागर pos=n,g=m,c=1,n=p
शैला शैल pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
अलम् अलम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
दीक्षितस्य दीक्ष् pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
साधवः साधु pos=a,g=m,c=1,n=p