Original

सदा त्वं सर्वभूतानां शरण्यः परमा गतिः ।को नु दारप्रणाशं ते साधु मन्येत राघव ॥ १० ॥

Segmented

सदा त्वम् सर्व-भूतानाम् शरण्यः परमा गतिः को नु दार-प्रणाशम् ते साधु मन्येत राघव

Analysis

Word Lemma Parse
सदा सदा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
शरण्यः शरण्य pos=a,g=m,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
दार दार pos=n,comp=y
प्रणाशम् प्रणाश pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
साधु साधु pos=a,g=n,c=2,n=s
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
राघव राघव pos=n,g=m,c=8,n=s