Original

ततः प्रचोदिता भूतैः शंसास्मै तां प्रियामिति ।न च साभ्यवदत्सीतां पृष्टा रामेण शोचिता ॥ ८ ॥

Segmented

ततः प्रचोदिता भूतैः शंस अस्मै ताम् प्रियाम् इति न च सा अभ्यवदत् सीताम् पृष्टा रामेण शोचिता

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रचोदिता प्रचोदय् pos=va,g=f,c=1,n=s,f=part
भूतैः भूत pos=n,g=n,c=3,n=p
शंस शंस् pos=v,p=2,n=s,l=lot
अस्मै इदम् pos=n,g=m,c=4,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
इति इति pos=i
pos=i
pos=i
सा तद् pos=n,g=f,c=1,n=s
अभ्यवदत् अभिवद् pos=v,p=3,n=s,l=lan
सीताम् सीता pos=n,g=f,c=2,n=s
पृष्टा प्रच्छ् pos=va,g=f,c=1,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
शोचिता शोचय् pos=va,g=f,c=1,n=s,f=part