Original

भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि ।न तां शशंसू रामाय तथा गोदावरी नदी ॥ ७ ॥

Segmented

भूतानि राक्षस-इन्द्रेण वध-अर्हेन हृताम् अपि न ताम् शशंसू रामाय तथा गोदावरी

Analysis

Word Lemma Parse
भूतानि भूत pos=n,g=n,c=1,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
वध वध pos=n,comp=y
अर्हेन अर्ह pos=a,g=m,c=3,n=s
हृताम् हृ pos=va,g=f,c=2,n=s,f=part
अपि अपि pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
शशंसू राम pos=n,g=m,c=4,n=s
रामाय तथा pos=i
तथा गोदावरी pos=n,g=f,c=1,n=s
गोदावरी नदी pos=n,g=f,c=1,n=s