Original

यथा जरा यथा मृत्युर्यथाकालो यथाविधिः ।नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण ।तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम् ॥ ५१ ॥

Segmented

यथा जरा यथा मृत्युः यथा कालो यथा विधिः नित्यम् न प्रतिहन्यन्ते सर्व-भूतेषु लक्ष्मण तथा अहम् क्रोध-संयुक्तः न निवार्यो ऽस्म्य् असंशयम्

Analysis

Word Lemma Parse
यथा यथा pos=i
जरा जरा pos=n,g=f,c=1,n=s
यथा यथा pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
यथा यथा pos=i
कालो काल pos=n,g=m,c=1,n=s
यथा यथा pos=i
विधिः विधि pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
pos=i
प्रतिहन्यन्ते प्रतिहन् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
pos=i
निवार्यो निवारय् pos=va,g=m,c=1,n=s,f=krtya
ऽस्म्य् अस् pos=v,p=1,n=s,l=lat
असंशयम् असंशय pos=n,g=m,c=2,n=s