Original

देवदानवयक्षाणां लोका ये रक्षसामपि ।बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः ।निर्मर्यादानिमाँल्लोकान्करिष्याम्यद्य सायकैः ॥ ५० ॥

Segmented

देव-दानव-यक्षाणाम् लोका ये रक्षसाम् अपि बहुधा निपतिष्यन्ति बाण-ओघैः शकुलीकृताः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
लोका लोक pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अपि अपि pos=i
बहुधा बहुधा pos=i
निपतिष्यन्ति निपत् pos=v,p=3,n=p,l=lrt
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
शकुलीकृताः शकुलीकृ pos=va,g=m,c=1,n=p,f=part