Original

लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः ।रामः समभिचक्राम स्वयं गोदावरीं नदीम् ॥ ५ ॥

Segmented

लक्ष्मणस्य वचः श्रुत्वा दीनः संताप-मोहितः रामः समभिचक्राम स्वयम् गोदावरीम् नदीम्

Analysis

Word Lemma Parse
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दीनः दीन pos=a,g=m,c=1,n=s
संताप संताप pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
समभिचक्राम समभिक्रम् pos=v,p=3,n=s,l=lit
स्वयम् स्वयम् pos=i
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s