Original

मम रोषप्रयुक्तानां सायकानां बलं सुराः ।द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद्दूरगामिनाम् ॥ ४८ ॥

Segmented

मम रोष-प्रयुक्तानाम् सायकानाम् बलम् सुराः द्रक्ष्यन्त्य् अद्य विमुक्तानाम् अमर्षाद् दूर-गामिनाम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
रोष रोष pos=n,comp=y
प्रयुक्तानाम् प्रयुज् pos=va,g=m,c=6,n=p,f=part
सायकानाम् सायक pos=n,g=m,c=6,n=p
बलम् बल pos=n,g=n,c=2,n=s
सुराः सुर pos=n,g=m,c=1,n=p
द्रक्ष्यन्त्य् दृश् pos=v,p=3,n=p,l=lrt
अद्य अद्य pos=i
विमुक्तानाम् विमुच् pos=va,g=m,c=6,n=p,f=part
अमर्षाद् अमर्ष pos=n,g=m,c=5,n=s
दूर दूर pos=a,comp=y
गामिनाम् गामिन् pos=a,g=m,c=6,n=p