Original

आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः ।करिष्ये मैथिलीहेतोरपिशाचमराक्षसं ॥ ४७ ॥

Segmented

आकर्णपूर्णैः इषुभिः जीवलोकम् दुरावरैः करिष्ये मैथिली-हेतोः अपिशाचम् अराक्षसम्

Analysis

Word Lemma Parse
आकर्णपूर्णैः आकर्णपूर्ण pos=a,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
जीवलोकम् जीवलोक pos=n,g=m,c=2,n=s
दुरावरैः दुरावर pos=a,g=m,c=3,n=p
करिष्ये कृ pos=v,p=1,n=s,l=lrt
मैथिली मैथिली pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
अपिशाचम् अपिशाच pos=a,g=m,c=2,n=s
अराक्षसम् अराक्षस pos=a,g=m,c=2,n=s