Original

न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः ।अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ॥ ४४ ॥

Segmented

न ताम् कुशलिनीम् सीताम् प्रदास्यन्ति मे ईश्वराः अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्

Analysis

Word Lemma Parse
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कुशलिनीम् कुशलिन् pos=a,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
प्रदास्यन्ति प्रदा pos=v,p=3,n=p,l=lrt
मे मद् pos=n,g=,c=6,n=s
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
अस्मिन् इदम् pos=n,g=m,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
विक्रमम् विक्रम pos=n,g=m,c=2,n=s