Original

विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् ।ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् ॥ ४३ ॥

Segmented

विनिर्मथय्-शैल-अग्रम् शुः-जलाशयम् ध्वस्त-द्रुम-लता-गुल्मम् विप्रणाशय्-सागरम्

Analysis

Word Lemma Parse
विनिर्मथय् विनिर्मथय् pos=va,comp=y,f=part
शैल शैल pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
शुः शुष् pos=va,comp=y,f=part
जलाशयम् जलाशय pos=n,g=n,c=2,n=s
ध्वस्त ध्वंस् pos=va,comp=y,f=part
द्रुम द्रुम pos=n,comp=y
लता लता pos=n,comp=y
गुल्मम् गुल्म pos=n,g=n,c=2,n=s
विप्रणाशय् विप्रणाशय् pos=va,comp=y,f=part
सागरम् सागर pos=n,g=n,c=2,n=s