Original

संनिरुद्धग्रहगणमावारितनिशाकरम् ।विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् ॥ ४२ ॥

Segmented

संनिरुद्ध-ग्रह-गणम् आवारय्-निशाकरम् विप्रनष्ट-अनल-मरुत्-भास्कर-द्युति-संवृतम्

Analysis

Word Lemma Parse
संनिरुद्ध संनिरुध् pos=va,comp=y,f=part
ग्रह ग्रह pos=n,comp=y
गणम् गण pos=n,g=n,c=2,n=s
आवारय् आवारय् pos=va,comp=y,f=part
निशाकरम् निशाकर pos=n,g=n,c=2,n=s
विप्रनष्ट विप्रणश् pos=va,comp=y,f=part
अनल अनल pos=n,comp=y
मरुत् मरुत् pos=n,comp=y
भास्कर भास्कर pos=n,comp=y
द्युति द्युति pos=n,comp=y
संवृतम् संवृ pos=va,g=n,c=2,n=s,f=part