Original

मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण ।अद्यैव सर्वभूतानां रक्षसामभवाय च ।संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः ॥ ३९ ॥

Segmented

माम् प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण अद्य एव सर्व-भूतानाम् रक्षसाम् अभवाय च संहृत्य एव शशि-ज्योत्स्नाम् महान् सूर्य इव उदितः

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
हि हि pos=i
गुणो गुण pos=n,g=m,c=1,n=s
दोषः दोष pos=n,g=m,c=1,n=s
संवृत्तः संवृत् pos=va,g=m,c=1,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अभवाय अभव pos=n,g=m,c=4,n=s
pos=i
संहृत्य संहृ pos=vi
एव एव pos=i
शशि शशिन् pos=n,comp=y
ज्योत्स्नाम् ज्योत्स्ना pos=n,g=f,c=2,n=s
महान् महत् pos=a,g=m,c=1,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part