Original

मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् ।निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥ ३८ ॥

Segmented

मृदुम् लोक-हिते युक्तम् दान्तम् करुण-वेदिनम् निर्वीर्य इति मन्यन्ते नूनम् माम् त्रिदश-ईश्वराः

Analysis

Word Lemma Parse
मृदुम् मृदु pos=a,g=m,c=2,n=s
लोक लोक pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
करुण करुण pos=a,comp=y
वेदिनम् वेदिन् pos=a,g=m,c=2,n=s
निर्वीर्य निर्वीर्य pos=a,g=m,c=1,n=s
इति इति pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
नूनम् नूनम् pos=i
माम् मद् pos=n,g=,c=2,n=s
त्रिदश त्रिदश pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p