Original

हृता मृता वा सीता हि भक्षिता वा तपस्विनी ।न धर्मस्त्रायते सीतां ह्रियमाणां महावने ॥ ३५ ॥

Segmented

हृता मृता वा सीता हि भक्षिता वा तपस्विनी न धर्मस् त्रायते सीताम् ह्रियमाणाम् महा-वने

Analysis

Word Lemma Parse
हृता हृ pos=va,g=f,c=1,n=s,f=part
मृता मृ pos=va,g=f,c=1,n=s,f=part
वा वा pos=i
सीता सीता pos=n,g=f,c=1,n=s
हि हि pos=i
भक्षिता भक्षय् pos=va,g=f,c=1,n=s,f=part
वा वा pos=i
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
pos=i
धर्मस् धर्म pos=n,g=m,c=1,n=s
त्रायते त्रा pos=v,p=3,n=s,l=lat
सीताम् सीता pos=n,g=f,c=2,n=s
ह्रियमाणाम् हृ pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s