Original

रथाक्षमात्रा विशिखास्तपनीयविभूषणाः ।कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः ॥ ३३ ॥

Segmented

रथ-अक्ष-मात्राः विशिखास् तपनीय-विभूषणाः कस्य इमे ऽभिहता बाणाः प्रकीर्णा घोर-कर्मणः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
मात्राः मात्र pos=n,g=m,c=1,n=p
विशिखास् विशिख pos=n,g=m,c=1,n=p
तपनीय तपनीय pos=n,comp=y
विभूषणाः विभूषण pos=n,g=m,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
ऽभिहता अभिहन् pos=va,g=m,c=1,n=p,f=part
बाणाः बाण pos=n,g=m,c=1,n=p
प्रकीर्णा प्रक्￞ pos=va,g=m,c=1,n=p,f=part
घोर घोर pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s