Original

दीप्तपावकसंकाशो द्युतिमान्समरध्वजः ।अपविद्धश्च भग्नश्च कस्य सांग्रामिको रथः ॥ ३२ ॥

Segmented

दीप्त-पावक-संकाशः द्युतिमान् समर-ध्वजः अपविद्धः च भग्नः च कस्य सांग्रामिको रथः

Analysis

Word Lemma Parse
दीप्त दीप् pos=va,comp=y,f=part
पावक पावक pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
समर समर pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
अपविद्धः अपव्यध् pos=va,g=m,c=1,n=s,f=part
pos=i
भग्नः भञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
कस्य pos=n,g=m,c=6,n=s
सांग्रामिको सांग्रामिक pos=a,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s