Original

काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः ।भीमरूपा महाकायाः कस्य वा निहता रणे ॥ ३१ ॥

Segmented

काञ्चन-उरश्छदाः च इमे पिशाच-वदनाः खराः भीम-रूपाः महा-कायाः कस्य वा निहता रणे

Analysis

Word Lemma Parse
काञ्चन काञ्चन pos=a,comp=y
उरश्छदाः उरश्छद pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
पिशाच पिशाच pos=n,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
खराः खर pos=a,g=m,c=1,n=p
भीम भीम pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s