Original

छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ।भग्नदण्डमिदं कस्य भूमौ सौम्य निपातितम् ॥ ३० ॥

Segmented

छत्त्रम् शत-शलाकम् च दिव्य-माल्य-उपशोभितम् भग्न-दण्डम् इदम् कस्य भूमौ सौम्य निपातितम्

Analysis

Word Lemma Parse
छत्त्रम् छत्त्र pos=n,g=n,c=1,n=s
शत शत pos=n,comp=y
शलाकम् शलाका pos=n,g=n,c=1,n=s
pos=i
दिव्य दिव्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
उपशोभितम् उपशोभय् pos=va,g=n,c=1,n=s,f=part
भग्न भञ्ज् pos=va,comp=y,f=part
दण्डम् दण्ड pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
निपातितम् निपातय् pos=va,g=n,c=1,n=s,f=part