Original

मुक्तामणिचितं चेदं तपनीयविभूषितम् ।धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः ॥ २८ ॥

Segmented

मुक्ता-मणि-चितम् च इदम् तपनीय-विभूषितम् धरण्याम् पतितम् सौम्य कस्य भग्नम् महद् धनुः

Analysis

Word Lemma Parse
मुक्ता मुक्ता pos=n,comp=y
मणि मणि pos=n,comp=y
चितम् चि pos=va,g=n,c=1,n=s,f=part
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
तपनीय तपनीय pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=1,n=s,f=part
धरण्याम् धरणी pos=n,g=f,c=7,n=s
पतितम् पत् pos=va,g=n,c=1,n=s,f=part
सौम्य सौम्य pos=a,g=m,c=8,n=s
कस्य pos=n,g=m,c=6,n=s
भग्नम् भञ्ज् pos=va,g=n,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s