Original

तस्य निमित्तं वैदेह्या द्वयोर्विवदमानयोः ।बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ॥ २७ ॥

Segmented

तस्य निमित्तम् वैदेह्या द्वयोः विवदमानयोः बभूव युद्धम् सौमित्रे घोरम् राक्षसयोः इह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
विवदमानयोः विवद् pos=va,g=m,c=6,n=d,f=part
बभूव भू pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
इह इह pos=i