Original

मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः ।भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥ २६ ॥

Segmented

मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
कामरूपिभिः कामरूपिन् pos=a,g=m,c=3,n=p
भित्त्वा भिद् pos=vi
भित्त्वा भिद् pos=vi
विभक्ता विभज् pos=va,g=f,c=1,n=s,f=part
वा वा pos=i
भक्षिता भक्षय् pos=va,g=f,c=1,n=s,f=part
वा वा pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt