Original

तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः ।आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ॥ २५ ॥

Segmented

तप्त-बिन्दु-निकाशैः च चित्रैः क्षतज-बिन्दुभिः आवृतम् पश्य सौमित्रे सर्वतो धरणी-तलम्

Analysis

Word Lemma Parse
तप्त तप् pos=va,comp=y,f=part
बिन्दु बिन्दु pos=n,comp=y
निकाशैः निकाश pos=n,g=m,c=3,n=p
pos=i
चित्रैः चित्र pos=a,g=m,c=3,n=p
क्षतज क्षतज pos=n,comp=y
बिन्दुभिः बिन्दु pos=n,g=m,c=3,n=p
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
सर्वतो सर्वतस् pos=i
धरणी धरणी pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s