Original

स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च ।संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ॥ २३ ॥

Segmented

स समीक्ष्य परिक्रान्तम् सीताया राक्षसस्य च सम्भ्रम्-हृदयः रामः शशंस भ्रातरम् प्रियम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समीक्ष्य समीक्ष् pos=vi
परिक्रान्तम् परिक्रान्त pos=n,g=n,c=2,n=s
सीताया सीता pos=n,g=f,c=6,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
pos=i
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s