Original

मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि ।असेव्यः सततं चैव निस्तृणद्रुमपल्लवः ॥ २० ॥

Segmented

मम बाण-अग्नि-निर्दग्धः भस्मीभूतो भविष्यसि असेव्यः सततम् च एव निस्तृण-द्रुम-पल्लवः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
बाण बाण pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
निर्दग्धः निर्दह् pos=va,g=m,c=1,n=s,f=part
भस्मीभूतो भस्मीभू pos=va,g=m,c=1,n=s,f=part
भविष्यसि भू pos=v,p=2,n=s,l=lrt
असेव्यः असेव्य pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
pos=i
एव एव pos=i
निस्तृण निस्तृण pos=a,comp=y
द्रुम द्रुम pos=n,comp=y
पल्लवः पल्लव pos=n,g=m,c=1,n=s