Original

तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत ।यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥ १९ ॥

Segmented

ताम् हेम-वर्णाम् हेम-आभाम् सीताम् दर्शय पर्वत यावत् सानूनि सर्वाणि न ते विध्वंसयाम्य् अहम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
हेम हेमन् pos=n,comp=y
वर्णाम् वर्ण pos=n,g=f,c=2,n=s
हेम हेमन् pos=n,comp=y
आभाम् आभ pos=a,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
पर्वत पर्वत pos=n,g=m,c=8,n=s
यावत् यावत् pos=i
सानूनि सानु pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
विध्वंसयाम्य् विध्वंसय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s