Original

एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम् ।क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा ॥ १८ ॥

Segmented

एवम् उक्त्वा महा-बाहुः लक्ष्मणम् पुरुष-ऋषभम् क्रुद्धो ऽब्रवीद् गिरिम् तत्र सिंहः क्षुद्र-मृगम् यथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
गिरिम् गिरि pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
सिंहः सिंह pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगम् मृग pos=n,g=m,c=2,n=s
यथा यथा pos=i