Original

अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण ।अपिनद्धानि वैदेह्या मया दत्तानि कानने ॥ १७ ॥

Segmented

अभिजानामि पुष्पाणि तानि इमानि इह लक्ष्मण अपिनद्धानि वैदेह्या मया दत्तानि कानने

Analysis

Word Lemma Parse
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
इमानि इदम् pos=n,g=n,c=2,n=p
इह इह pos=i
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
अपिनद्धानि अपिनह् pos=va,g=n,c=2,n=p,f=part
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
दत्तानि दा pos=va,g=n,c=2,n=p,f=part
कानने कानन pos=n,g=n,c=7,n=s