Original

तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले ।उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः ॥ १६ ॥

Segmented

ताम् पुष्प-वृष्टिम् पतिताम् दृष्ट्वा रामो मही-तले उवाच लक्ष्मणम् वीरो दुःखितो दुःखितम् वचः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
पुष्प पुष्प pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
रामो राम pos=n,g=m,c=1,n=s
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
दुःखितो दुःखित pos=a,g=m,c=1,n=s
दुःखितम् दुःखित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s