Original

गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम् ।सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते ॥ १४ ॥

Segmented

गोदावरीम् जनस्थानम् इमम् प्रस्रवणम् गिरिम् सर्वाण्य् अनुचरिष्यामि यदि सीता हि दृश्यते

Analysis

Word Lemma Parse
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
जनस्थानम् जनस्थान pos=n,g=n,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
प्रस्रवणम् प्रस्रवण pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
सर्वाण्य् सर्व pos=n,g=n,c=2,n=p
अनुचरिष्यामि अनुचर् pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
सीता सीता pos=n,g=f,c=1,n=s
हि हि pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat