Original

ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः ।मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ॥ १३ ॥

Segmented

ज्ञाति-पक्ष-विहीनस्य राजपुत्रीम् अपश्यतः मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः

Analysis

Word Lemma Parse
ज्ञाति ज्ञाति pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
विहीनस्य विहा pos=va,g=m,c=6,n=s,f=part
राजपुत्रीम् राजपुत्री pos=n,g=f,c=2,n=s
अपश्यतः अपश्यत् pos=a,g=m,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
दीर्घा दीर्घ pos=a,g=f,c=1,n=s
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
रात्रयो रात्रि pos=n,g=f,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
जाग्रतः जागृ pos=va,g=m,c=6,n=s,f=part