Original

या मे राज्यविहीनस्य वने वन्येन जीवतः ।सर्वं व्यपनयच्छोकं वैदेही क्व नु सा गता ॥ १२ ॥

Segmented

या मे राज्य-विहीनस्य वने वन्येन जीवतः सर्वम् व्यपनयत् शोकम् वैदेही क्व नु सा गता

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
राज्य राज्य pos=n,comp=y
विहीनस्य विहा pos=va,g=m,c=6,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
वन्येन वन्य pos=n,g=n,c=3,n=s
जीवतः जीव् pos=va,g=m,c=6,n=s,f=part
सर्वम् सर्व pos=n,g=m,c=2,n=s
व्यपनयत् व्यपनी pos=v,p=3,n=s,l=lan
शोकम् शोक pos=n,g=m,c=2,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
क्व क्व pos=i
नु नु pos=i
सा तद् pos=n,g=f,c=1,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part