Original

किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः ।मातरं चैव वैदेह्या विना तामहमप्रियम् ॥ ११ ॥

Segmented

किम् नु लक्ष्मण वक्ष्यामि समेत्य जनकम् वचः मातरम् च एव वैदेह्या विना ताम् अहम् अप्रियम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
समेत्य समे pos=vi
जनकम् जनक pos=n,g=m,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
विना विना pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s