Original

निराशस्तु तया नद्या सीताया दर्शने कृतः ।उवाच रामः सौमित्रिं सीतादर्शनकर्शितः ॥ १० ॥

Segmented

निराशस् तु तया नद्या सीताया दर्शने कृतः उवाच रामः सौमित्रिम् सीता-अदर्शन-कर्शितः

Analysis

Word Lemma Parse
निराशस् निराश pos=a,g=m,c=1,n=s
तु तु pos=i
तया तद् pos=n,g=f,c=3,n=s
नद्या नदी pos=n,g=f,c=3,n=s
सीताया सीता pos=n,g=f,c=6,n=s
दर्शने दर्शन pos=n,g=n,c=7,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
सीता सीता pos=n,comp=y
अदर्शन अदर्शन pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part