Original

स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् ।शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ।अपि गोदावरीं सीता पद्मान्यानयितुं गता ॥ १ ॥

Segmented

स दीनो दीनया वाचा लक्ष्मणम् वाक्यम् अब्रवीत् शीघ्रम् लक्ष्मण जानीहि गत्वा गोदावरीम् नदीम् अपि गोदावरीम् सीता पद्मान्य् आनयितुम् गता

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीनो दीन pos=a,g=m,c=1,n=s
दीनया दीन pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
गत्वा गम् pos=vi
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
अपि अपि pos=i
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
पद्मान्य् पद्म pos=n,g=n,c=2,n=p
आनयितुम् आनी pos=vi
गता गम् pos=va,g=f,c=1,n=s,f=part